श्लोकः
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति।।२-७१।।

सन्धि विग्रहः
निहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः।
निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति।।२-७१।।

श्लोकार्थः
यः पुमान् सर्वान् कामान् निहाय, निःस्पृहः निर्ममः
निरहङ्कारः (भूत्वा) चरति, सः शान्तिम् अधिगच्छति।

शब्दार्थः
2.71 निहाय=giving up कामान्=material desires for sense gratification यः=who सर्वान्=all पुमान्=a personचरति=lives निःस्पृहः=disireless निर्ममः=without a sense of proprietorship निरहङ्कारः=without false egoसः=he शान्तिम्=perfect peace अधिगच्छति=attains

Meaning
2.71: He, who has abandoned his desires and who wanders free from desires and a sense of ego and mineness attains peace slovenska-lekaren.com.