Month: October 2016

Bhagavadgita 7-21, श्रीमद्भगवद्गीता ७-२१

श्लोकः यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।७-२१।। सन्धि विग्रहः यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति। तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि...

Read More

Bhagavadgita 7-20, श्रीमद्भगवद्गीता ७-२०

श्लोकः कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।७-२०।। सन्धि विग्रहः कामैः तैः तैः हृत-ज्ञानाः प्रपद्यन्ते अन्य-देवताः। तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया।।७-२०।।...

Read More

Bhagavadgita 7-19, श्रीमद्भगवद्गीता ७-१९

श्लोकः बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।।७-१९।। सन्धि विग्रहः बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते। वासुदेवः सर्वम् इति सः महात्मा सुदुर्लभः।।७-१९।। श्लोकार्थः ज्ञानवान्...

Read More

Bhagavadgita 7-18, श्रीमद्भगवद्गीता ७-१८

श्लोकः उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।७-१८।। सन्धि विग्रहः उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम्। आस्थितः सः हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम्।।७-१८।।...

Read More

Bhagavadgita 7-17, श्रीमद्भगवद्गीता ७-१७

श्लोकः तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।।७-१७।। सन्धि विग्रहः तेषाम् ज्ञानी नित्य-युक्तः एक-भक्तिः विशिष्यते। प्रियः हि ज्ञानिनः अत्यर्थम् अहम् सः च मम प्रियः।।७-१७।।...

Read More

Close