श्लोकः
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।।७-१९।।

सन्धि विग्रहः
बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते।
वासुदेवः सर्वम् इति सः महात्मा सुदुर्लभः।।७-१९।।

श्लोकार्थः
ज्ञानवान् बहूनाम् जन्मनाम् अन्ते ‘वासुदेवः
सर्वम्’ इति (अनुभूय) माम् प्रपद्यते। सः मात्मा सुदुर्लभः।

शब्दार्थः
7.19 बहूनाम्=many जन्मनाम्=repeated births and deaths अन्ते=after ज्ञानवान्=one who is in full knowledgeमाम्=unto me प्रपद्यते=surrenders वासुदेवः=the personality of Godhead, Krishna सर्वम्=everything इति=thus सः=that महात्मा=great soul सुदुर्लभः=very rare to see

Meaning
7.19: After many births and at the end (of the last birth), the man of wisdom takes refuge in Me, in his knowledge that Vasudeva is all there is to know. Such a great soul is very difficult to find clomid cena.