श्लोकः
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।७-२०।।

सन्धि विग्रहः
कामैः तैः तैः हृत-ज्ञानाः प्रपद्यन्ते अन्य-देवताः।
तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया।।७-२०।।

श्लोकार्थः
तैः तैः कामैः हृत-ज्ञानाः स्वया प्रकृत्या नियताः
(अज्ञानिनः) तम् तम् नियमम् आस्थाय अन्य-देवताः प्रपद्यन्ते।

शब्दार्थः
7.20 कामैः=by desires तैः तैः=various हृत=deprived of ज्ञानाः=knowledge प्रपद्यन्ते=surrender अन्य=to otherदेवताः=demigods तम् तम्=corresponding नियमम्=regulations आस्थाय=following प्रकृत्या=by natureनियताः=controlled स्वया=by their own.

Meaning
7.20: Those, whose wisdom succumbed to desires, surrender to other gods and perform various rites, compelled by their own natures pročitajte cijeli izvještaj.