Year: 2016

Bhagavadgita 8-24, श्रीमद्भगवद्गीता ८-२४

श्लोकः अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।८-२४।। सन्धि विग्रहः अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर-आयणम्। तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः।।८-२४।।...

Read More

Bhagavadgita 8-23, श्रीमद्भगवद्गीता ८-२३

श्लोकः यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।८-२३।। सन्धि विग्रहः यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः। प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ।।८-२३।। श्लोकार्थः हे...

Read More

Bhagavadgita 8-22, श्रीमद्भगवद्गीता ८-२२

श्लोकः पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।८-२२।। सन्धि विग्रहः पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया। यस्य अन्तः-स्थानि भूतानि येन सर्वम् इदम् ततम्।।८-२२।। श्लोकार्थः हे...

Read More

Bhagavadgita 8-21, श्रीमद्भगवद्गीता ८-२१

श्लोकः अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परामां गतिम्। यं प्रप्य न निवर्तन्ते तद्धाम परमं मम।।८-२१।। सन्धि विग्रहः अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम्। यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम।।८-२१।। श्लोकार्थः (यः)...

Read More

Bhagavadgita 8-20, श्रीमद्भगवद्गीता ८-२०

श्लोकः परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।८-२०।। सन्धि विग्रहः परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः। यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यते।।८-२०।।...

Read More

Close