श्लोकः
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।८-२०।।

सन्धि विग्रहः
परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः।
यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यते।।८-२०।।

श्लोकार्थः
यः तु सर्वेषु भूतुषु नश्यत्सु न विनश्यति, सः, तस्मात्
अव्यक्तात् अन्यः, अव्यक्तः सनातनः परः भावः (अस्ति)

शब्दार्थः
8.20. परः=transcendental तस्मात्=to that तु=but भावः=nature अन्यः=another अव्यक्तः=unmanifestअव्यक्तात्=to the unmanifest सनातनः=eternal यः सः=that which सर्वेषु=all भूतेषु=manifestationनश्यत्सु=being annihilated न=never विनश्यते=is annihilated

Meaning
8.20: But higher than this unmanifested nature, there is another unmanifested eternal being, which is beyond dissolution, when all beings perish.