श्लोकः
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परामां गतिम्।
यं प्रप्य न निवर्तन्ते तद्धाम परमं मम।।८-२१।।

सन्धि विग्रहः
अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम्।
यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम।।८-२१।।

श्लोकार्थः
(यः) अव्यक्तः (भावः) अक्षरः इति उक्तः, तम् परमाम्
गतिम् आहुः, (ज्ञानिनः) यम् प्राप्य न निवर्तन्ते, तत्
मम परमम् धाम (अस्ति)।

शब्दार्थः
8.21. अव्यक्तः=unmanifestated अक्षरः=infallible इति=thus उक्तः=is said तम्=that आहुः=is knownपरमाम्=the ultimate गतिम्=destination यम्=which प्राप्य=gaining न=never निवर्तन्ते=come back तत्=thatधाम=abode परमम्=supreme मम=My

Meaning
8.21: This Avyakta is Aksara. That is the highest and supreme state. Those who reach My Supreme abode never return to the life of birth and rebirth.