Year: 2016

Bhagavadgita 9-1, श्रीमद्भगवद्गीता ९-१

अथ नवमोऽध्यायः। राजविद्याराजगुह्ययोगः। श्लोकः श्रीभगवानुवाच। इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।९-१।। सन्धि विग्रहः इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे। ज्ञानम्...

Read More

Bhagavadgita 8-28, श्रीमद्भगवद्गीता ८-२८

श्लोकः वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्।।८-२८।। सन्धि विग्रहः वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम्। अत्येति तत् सर्वम् इदम्...

Read More

Bhagavadgita 8-28, श्रीमद्भगवद्गीता ८-२७

श्लोकः नैते सृती पार्थ जानन्योगी मुह्यते कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।८-२७।। सन्धि विग्रहः न एते सृती पार्थ जानन् योगी मुह्यते कश्चन। तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन।।८-२७।। श्लोकार्थः हे पार्थ!...

Read More

Bhagavadgita 8-26, श्रीमद्भगवद्गीता ८-२६

श्लोकः शूक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययावर्तते पुनः।।८-२६।। सन्धि विग्रहः शुक्ल-कृष्णे गती हिते जगतः शाश्वते मते। एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः।।८-२६।। श्लोकार्थः जगतः एते हे...

Read More

Bhagavadgita 8-25, श्रीमद्भगवद्गीता ८-२५

श्लोकः धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।८-२५।। सन्धि विग्रहः धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम्। तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते।।८-२५।।...

Read More

Close