Month: March 2017

Hathayoga 1-3

भ्रान्त्या बहुमत-ध्वान्ते राज-योगमजानताम् । हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ ३॥ Bhrāntyā bahumatadhvānte rājayogamajānatām hathapradīpikām dhatte svātmārāmah krpākarah Owing to the darkness arising from the...

Read More

Bhagavadgita 10-16, श्रीमद्भगवद्गीता १०-१६

श्लोकः वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः। याभिर्विभूतिभिर्लोकनिमांस्त्वं व्याप्य तिष्ठसि।।१०-१६।। सन्धि विग्रहः वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म-विभूतयः। याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि।।१०-१६।।...

Read More

Hathayoga 1-2

प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना । केवलं राज-योगाय हठ-विद्योपदिश्यते ॥ २॥ Pranamya śrīghurum nātham svātmārāmena yoginā kevalam rājayogāya hathavidyopadiśyate 2 Yogin Swâtmârâma, after saluting first his...

Read More

एवम्, कति, कथम्, कथमपि

एवम् thus इस तरह कति how many? कितना कथम् how? कैसे कथमपि somehow कैसे भी पत्नी एवं प्रश्नं करोति। wife asks like this कथं गच्छति? How you will go कुत्र गच्छति? Where you will go किमर्थम् गच्छति? Why you will go? कथमपि मार्गे मम...

Read More

कदाचित्, किञ्चित्, किन्तु, किम्, किमर्थम्

कदाचित् anytime कभी भी किञ्चित् little कुछ किन्तु but परन्तु किम् who, what, which क्या / कौन किमर्थम् why किसलिए शनिवासरे कदाचित् फलितांश: आगच्छति । SOMETIME on Saturday results will come. प्रतिदिनं प्रातःकाले किञ्चित्...

Read More

Close