Month: March 2017

Hathayoga 1-15

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जन-सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १५॥ Atyāhārah prayāsaścha prajalpo niyamāghrahah janasangaścha laulyam cha shadbhiryogo vinaśyati Yoga is destroyed by the following six...

Read More

Bhagavadgita 10-29, श्रीमद्भगवद्गीता १०-२९

श्लोकः अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितॄणामर्यमा चास्मि यमः संयमतामहम्।।१०-२९।। सन्धि विग्रहः अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम्। पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम्।।१०-२९।। श्लोकार्थः नागानाम् अनन्तः,...

Read More

From where – कुतः, तः

कुतः means from where? तः means from Usage: बालकः कुतः आगच्छति beit-mirkahat.com? From where is the boy coming? बालकः विद्यालयतः आगच्छति| The boy is coming from school. त्वम् कुतः गच्छसि? From where are you going? अहं देवालयतः...

Read More

Hathayoga 1-14

एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः । गुरूपदिष्ट-मार्गेण योगमेव समभ्यसेत् ॥ १४॥ Evam vidhe mathe sthitvā sarvachintāvivarjitah ghurūpadishtamārgena yogameva samabhyaset Having seated in such a room and free from all...

Read More

Bhagavadgita 10-28, श्रीमद्भगवद्गीता १०-२८

श्लोकः आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।१०-२८।। सन्धि विग्रहः आयुधानाम् अहम् वज्रम् धेनुनाम् अस्मि कामधुक्। प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः।।१०-२८।। श्लोकार्थः...

Read More

Close