श्लोकः
आश्चर्यवत्पश्यति कश्चिदेन् माश्चर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्।।२-२९।।

सन्धि विग्रहः
आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अनयः।
आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनम् वेद न च एव कश्चित्।।२-२९।।

श्लोकार्थः
कश्चित् एनम् आश्चर्यवत् पश्यति, तथा एव च अन्यः
एनम् आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति;
श्रुत्वा अपि च कश्चित् एव न वेद।

शब्दार्थः
2.29 आश्चर्यवत्=as amazing पश्यति=sees कश्चित्=someone एनम्=this soul आश्चर्यवत्=as amazing वदति=speaks of तथा=thus एव=certainly च=also अनयः=another आश्चर्यवत्=similarly amazing च=alsoएनम्=this soul अन्यः=another शृणोति=hears of श्रुत्वा=having heard अपि=even एनम्=this soul वेद=knowsन=never च=and एव=certainly कश्चित्=someone

Meaning
2.29: Some see IT (Atman) as astonishing, moreover some speak of IT as marvelous, and another hears of IT as wonderful. Having heard of IT, no one yet knows what IT is.