श्लोकः
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ।।२-३।।

सन्धि विग्रहः
क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते।
क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप ।।२-३।।

श्लोकार्थः
हे पार्थ! क्लैब्यम् मा स्म गमः एतत् त्वयि न उपपद्यते।
हे परन्तप! क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ ।

शब्दार्थः
श्रीभगवान् उवाच।
2.3 क्लैब्यम्=impotence मा स्म=do not गमः=take to पार्थ=O son of Pritha न=never एतत्=this त्वयि=unto youउपपद्यते=is befitting क्षुद्रम्=petty हृदय=of the heart दौर्बल्यम्=weakness त्यक्त्वा=giving up उत्तिष्ठ=get upपरन्तप=O chastiser of the enemies.

Meaning
2.3: O son of Partha (Arjuna), this smacks of impotence and weakness of the heart, which are unbecoming of you, the conqueror of enemies. Give up and rise up to the occasion.