श्लोकः
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।२-७१।।

सन्धि विग्रहः
एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य निमुह्यति।
स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म-निर्वाणम् ऋच्छति।।२-७२।।

श्लोकार्थः
हे पार्थ! एषा ब्राह्मी स्थितिः, एनाम् प्राप्य न विमुह्यति,
अन्तकाले अपि अस्याम् स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति।

शब्दार्थः
2.72 एषा=this ब्राह्मी=spiritual स्थितिः=situation पार्थ=O son of Pritha न=never एनाम्=this प्राप्य=achievingनिमुह्यति=one is bewildered स्थित्वा=being situated अस्याम्=in this अन्तकाले=at the end of life अपि=alsoब्रह्म-निर्वाणम्=the spiritual kingdom of God ऋच्छति=one attains

Meaning
2.72: This is the state of God-realization for him, O Partha, and having achieved it, he does not suffer from delusion ed-danmark.com. Steadying himself in the state of God-realization at (the hour of) death, he gains Brahma- Nirvana (Absorption into Brahman, assimilation, union, Bliss).