श्लोकः
प्रकृते: क्रियमाणानि कुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते।।३-२७।।

सन्धि विग्रहः
प्रकृतेः क्रियमाणानि कुणैः कर्माणि सर्वशः।
अहङ्कार-विमूढ-आत्मा कर्ता अहम् इति मन्यते।।३-२७।।

श्लोकार्थः
प्रकृतेः कुणैः कर्माणि सर्वशः क्रियमाणानि (सन्ति, परन्तु)
अहङ्कार-विमूढ-आत्मा ‘अहम्’ कर्ता इति मन्यते।

शब्दार्थः
3.27 प्रकृतेः=of material nature क्रियमाणानि=being done कुणैः=by the modes कर्माणि=activities सर्वशः=all kinds of अहङ्कार-विमूढ=bewildered by false ego आत्मा=the spirit soul कर्ता=doer अहम्=I इति=thuseमन्यते=he thinks

Meaning
3.27: All actions are conditioned by gunas (Sattva, Rajas and Tamas) of material nature. He whose mind is perplexed by ahamkāra thinks, “I am the