श्लोकः
श्रीभगवानुवाच।
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्।।३-३।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
लोके अस्मिन द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ।
ज्ञान-योगेन साङ्ख्यानाम् कर्म-योगेन योगिनाम्।।३-३।।

श्लोकार्थः
हे अनघ! अस्मिन् लोके साङ्ख्यानाम् ज्ञान-योगेन,
योगिनाम् कर्म-योगेन द्विविधा निष्ठा पुरा मया प्रोक्ता।

शब्दार्थः
3.3 लोके=in the world अस्मिन=this द्विविधा=two kinds of निष्ठा=faith पुरा=formerly प्रोक्ता=were saidमया=by me अनघ=O sinless one ज्ञान-योगेन=by the linking process of knowledge साङ्ख्यानाम्=of the empiric philosophers कर्म-योगेन=by the linking process of devotion योगिनाम्=of the devotees

Meaning
3.3: Sri Bhagavan said: In this world, as said before by me, O sinless One, there are two-fold (two) paths, Jnāna yoga (Yoga of knowledge) for men of contemplation (Sankhya Yogi) and Karma yoga (Yoga of action) for men of action (Karma Yogi).