श्लोकः
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।।९-७।।

सन्धि विग्रहः
सर्व-भूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम्।
कल्प-क्षये पुनः तानि कल्प-आदौ विसृजामि अहम्।।९-७।।

श्लोकार्थः
हे कौन्तेय! सर्व-भूतानि कल्प-क्षये मामकाम् प्रकृतिम्
यान्ति। पुनः कल्प -आदौ तानि वसृजामि।

शब्दार्थः
9.7. सर्व-भूतानि=all created entities कौन्तेय=O son of Kunti प्रकृतिम्=nature यान्ति=enter मामिकाम्=My कल्प-क्षये=at the end of the millennium पुनः=again तानि=all those कल्प-आदौ=in the beginning of the millennium विसृजामि=create अहम्=I

Meaning
9.7: All beings, O son of Kunti, enter into My nature at the end of a cosmic cycle (kalpa). Again, I create them in the beginning of the cosmic cycle.