श्लोकः
अर्जुन उवाच।
अथ केन प्रयुक्तोऽयं पापम् चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।३-३६।।

सन्धि विग्रहः
अथ केन प्रयुकन्तः अयं पापम् चरति पूरुषः।
अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः।।३-३६।।

श्लोकार्थः
हे बार्ष्णेय! अथ केन प्रयुक्तः अयं पूरुषः अनिच्छन् अपि,
बलात् नियोजितः इव पापम् चरति?

शब्दार्थः
3.36 अथ=then केन=by what प्रयुकन्तः=impelled अयं=one पापम्=sins चरति=does पूरुषः=a manअनिच्छन्=without desiring अपि=although वार्ष्णेय=O descendant of Vrishni बलात्=by force इव=as ifनियोजितः=engaged

Meaning
3.36: Arjuna said: O Vārsneya, what impels a man to commit a sin against his free will, as if he is forced into it?