श्लोकः
आबृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।३-३९।।

सन्धि विग्रहः
आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा।
कामरूपेण कौन्तेय दुष्पूरेण अनलेन च।।३-३९।।

श्लोकार्थः
हे कौन्तेय beit-mirkahat.com! नित्यवैरिणा एतेन दुष्पूरेण कामरूपेण
च अनलेन ज्ञानिनः ज्ञानम् आवृतम्।

शब्दार्थः
3.39 आवृतम्=covered ज्ञानम्=pure consciousness एतेन=by this ज्ञानिनः=of the knower नित्यवैरिणा=by the eternal enemy कामरूपेण=in the form of the lust कौन्तेय=O son of Kunti दुष्पूरेण=never to be satisfiedअनलेन=by the fire च=also

Meaning
3.39: O Kaunteya, this eternal enemy in the form of desire, the all-consuming fire, obscures the wisdom of the knower