श्लोकः
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।
तस्य कर्तारमपि मां विद्ध्यकर्थारमव्ययम्।।४-१३।।

सन्धि विग्रहः
चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः।
तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम्।।४-१३।।

श्लोकार्थः
मया गुण-कर्म-विभागशः चातुर्वर्ण्यम् सृष्टम्,
तस्य कर्तारम् अपि माम् अव्ययम् अकर्तारम् विद्धि।

शब्दार्थः
4.13 चातुर्वर्ण्यम्=the four divisions of human society मया=by me सृष्टम्=created गुण=of quality कर्म=and work विभागशः=in terms of division तस्य=of that कर्तारम्=the father अपि=although माम्=me विद्धि=you may know अकर्तारम्=as the nondoer अव्ययम्=unchangeable

Meaning
4.13: I founded (created) the four-fold order of Varna according to guna and karma – fundamental quality and work. Though I am the founder, know me thou as unable to act or change page. (Brahmin, Ksatriya, Vaisya and Sudra are the priest, the king, the trader, and the worker.)