श्लोकः
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।४-१२।।

सन्धि विग्रहः
काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः।
क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा।।४-१२।।

श्लोकार्थः
कर्मणाम् सिद्धिम् काङ्क्षन्तः (मनुष्याः) इह देवताः यजन्ते;
हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रम् भवति।

शब्दार्थः
4.12 काङ्क्षन्तः=desiring कर्मणाम्=of fruitive activities सिद्धिम्=perfection यजन्ते=they worship by sacrifices इह=in the material world देवताः=the demigods क्षिप्रम्=very quickly हि=certainly मानुषे=in human society लोके=within this world सिद्धिः=success भवति=comes कर्मजा=from fruitive work

Meaning
4.12: In this world of men, they who desire the fruits of their work worship many gods, because the benefits from fruitive work are obtained very quickly.