श्लोकः
असंयतात्मना  योगो दुष्प्राप इति मे मतिः।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः।।६-३६।।

सन्धि विग्रहः
असंयत-आत्मना योगः दुष्प्रापः इति मे मतिः।
वश्य-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः।।६-३६।।

श्लोकार्थः
असंयत-आत्मना योगः दुष्प्रापः, वश्य-आत्मना यतता
तु उपायतः अवाप्तुम् शक्यः, इति मे मतिः।

शब्दार्थः
6.36 असंयत=unbridled आत्मना=by the mind योगः=self-realization दुष्प्रापः=difficult to obtain इति=thusमे=my मतिः=opinion वश्य=controlled आत्मना=by the mind तु=but यतता=while endeavoringशक्यः=practical अवाप्तुम्=to achieve उपायतः=by appropriate means

Meaning
6.36: Thus my opinion is that Yoga is hard to attain by one with unbridled mind but is attainable by one with controlled mind and by the man of endeavor through the means [mentioned above] rankhaya.com.