श्लोकः
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।।६-९।।

सन्धि विग्रहः
सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु।
साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते।।६-९।।

श्लोकार्थः
सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु साधुषु
अपि च पापेषु सम-बुद्धिः विशिष्यते।

शब्दार्थः
6.9 सुहृत्=to well-weshers by nature मित्र=benefactors with affection अरि=enemies उदासीन=neutrals between belligerents मध्यस्थ=mediators between belligerents द्वेष्य=the envious बन्धुषु=and the relatives are well-wishers साधुषु=unto the pious अपि=as well as च=and पापेषु=unto the sinners सम-बुद्धिः=having equal intelligence विशिष्यते=is far advanced.

Meaning
6.9: He, who regards the well-wishers, the friends, the enemies, the indifferent, the neutral and the impartial, the envious and the detestable, the relatives, the saints (pious), as well as the sinners, with equal mind (terms), excels.