श्लोकः
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।।७-१०।।

सन्धि विग्रहः
बीजम् माम् सर्व-भूतानाम् विद्धि पार्थ सनातनम्।
बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम्।।७-१०।।

श्लोकार्थः
हे पार्थ! माम् सर्व-भूतानाम् सनातनम् बीजम् विद्धि,
अहम् बुद्धिमताम् बुद्धिः अस्मि, तेजस्विनाम् तेजः।

शब्दार्थः
7.10 बीजम्=the seed माम्=me सर्व-भूतानाम्=of all living entities विद्धि=try to understand पार्थ=O son of Pritha सनातनम्=original, eternal बुद्धिः=intelligence बुद्धिमताम्=of the intelligent अस्मि=I am तेजः=prowessतेजस्विनाम्=of the powerful अहम्=I am

Meaning
7.10: O son of Partha, know Me to be the eternal seed of all living beings; I am the intelligence of the intelligent; I am the brilliance of the brilliant impotenzastop.it.