श्लोकः
श्रीभगवानुवाच।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः।।८-३।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते।
भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः।।८-३।।

श्लोकार्थः
अक्षरम् परमम् ब्रह्म, स्वभावः अध्यात्मम् उच्यते,
भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः।

शब्दार्थः
8.3. अक्षरम्=indestructible ब्रह्म=Brahman परमम्=transcendental स्वभावः=eternal nature अध्यात्मम्=the selfउच्यते=is called भूत-भाव-उद्भव-करः=producing the material bodies of the living entities विसर्गः=creationकर्म=fruitive activities संज्ञितः=is called

Meaning
8.3: Sri Bhagavan said: Brahman is supreme and imperishable; Its nature is (declared as that) of the Self; and Karma is the name for the creative force that makes visible all living material beings.