श्लोकः
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।
अमृतं चैव मृत्युश्च सदसञ्चाहमर्जुन।।९-१९।।

सन्धि विग्रहः
तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च।
अमृतम् च एव मृत्युः च सत् असत् च अहम् अर्जुन।।९-१९।।

श्लोकार्थः
हे अर्जुन! अहम् तपामि, अहम् वर्षम्, निगृह्णामि
उत्सृजामि च, अहम् एव अमृतम् मृत्युः च, (अहं एव)
सत् असत् च (अस्मि)।

शब्दार्थः
9.19. तपामि=give heat अहम्=I अहम्=I वर्षम्=rain निगृह्णामि=withhold उत्सृजामि=send forth च=andअमृतम्=immortality च=and एव=certainly मृत्युः=death च=and सत्=spirit असत्=matter च=and अहम्=Iअर्जुन=O Arjuna

Meaning
9.19: I give heat; I withhold and send forth rain. I am immortality and certainly death. I am Sat (Being) and Asat (Nonbeing), O Arjuna.