Month: January 2016

Bhagvadgita 1-16, श्रीमद्भगवद्गीता १-१६

श्लोकः अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।१-१६।। सन्धि विग्रहः अनन्तविजयं राजा कुन्ती-पुत्रः युधिष्ठिरः। नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ।।१-१६।। श्लोकार्थः कुन्ती-पुत्रः  राजा युधिष्ठिरः ...

Read More

Bhagvadgita 1-15, श्रीमद्भगवद्गीता १-१५

श्लोकः पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर:।।१-१५।। सन्धि विग्रहः पाञ्चजन्यम्  हृषीकेशः  देवदत्तम्  धनञ्जयः। पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृक-उदर:।।१-१५।। श्लोकार्थः हृषीकेशः ...

Read More

Bhagvadgita 1-14, श्रीमद्भगवद्गीता १-१४

श्लोकः ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।। सन्धि विग्रहः ततः श्वेतैः  हयैः युक्ते  महति स्यन्दने स्थितौ  । माधवः  पाण्डवः  च एव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।।...

Read More

Bhagvadgita 1-13, श्रीमद्भगवद्गीता १-१३

श्लोकः ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो अभवत्।।१-२३।। सन्धि विग्रहः ततः शङ्खाः च भेर्यः च  पणव-आनक-गोमुखाः सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः  अभवत्।।१-२३।। श्लोकार्थः ततः शङ्खाः च भेर्यः च...

Read More

Bhagvadgita 1-12, श्रीमद्भगवद्गीता १-१२

श्लोकः तस्य सञ्जनयन्हर्षं कुरुबृद्ध: पितामहः। सिंहनादं विनद्योच्चैः  शङ्खं दध्मौ प्रतापवान्।।१-१२।। सन्धि विग्रहः तस्य सञ्जनयन् हर्षम् कुरु-बृद्ध: पितामहः। सिंहनादं विनद्य उच्चैः  शङ्खं दध्मौ प्रतापवान्।।१-१२।। श्लोकार्थः तस्य...

Read More

Close