Month: March 2016

Bhagavadgita 2-29, श्रीमद्भगवद्गीता २-२९

श्लोकः आश्चर्यवत्पश्यति कश्चिदेन् माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्।।२-२९।। सन्धि विग्रहः आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अनयः। आश्चर्यवत् च एनम्...

Read More

Bhagavadgita 2-28, श्रीमद्भगवद्गीता २-२८

श्लोकः अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना।।२-२८।। सन्धि विग्रहः अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत। अव्यक्त-निधनानि एव तत्र का परिदेवना।।२-२८।। श्लोकार्थः हे भारत! भूतानि...

Read More

Bhagavadgita 2-27, श्रीमद्भगवद्गीता २-२७

श्लोकः जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।२-२७।। सन्धि विग्रहः जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च। तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि।।२-२७।।...

Read More

Bhagavadgita 2-26, श्रीमद्भगवद्गीता २-२६

श्लोकः अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथापि त्वं महाबाहो नैनं शोचितुमर्हसि।।२-२६।। सन्धि विग्रहः अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम्। तथा अपि त्वम् महा-बाहो न एनम् शोचितुम् अर्हसि।।२-२६।। श्लोकार्थः अथ च...

Read More

Bhagavadgita 2-25, श्रीमद्भगवद्गीता २-२५

श्लोकः अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।२-२५।। सन्धि विग्रहः अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते। तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि।।२-२५।। श्लोकार्थः...

Read More

Close