Month: August 2016

Bhagavadgita 5-21, श्रीमद्भगवद्गीता ५-२१

श्लोकः बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्रुते।।५-२१।। सन्धि विग्रहः बाह्य-स्पर्शेषु असक्त-आत्मा विन्दते आत्मनि यत् सुखम्। सः ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्रुते।।५-२१।।...

Read More

Bhagavadgita 5-20, श्रीमद्भगवद्गीता ५-२०

श्लोकः न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः।।५-२०।। सन्धि विग्रहः न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम्। स्थिर-बुद्धिः असम्मूढः ब्रह्मवित्...

Read More

Bhagavadgita 5-19, श्रीमद्भगवद्गीता ५-१९

श्लोकः इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः।।५-१९।। सन्धि विग्रहः इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः। निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते...

Read More

Bhagavadgita 5-18, श्रीमद्भगवद्गीता ५-१८

श्लोकः विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।।५-१८।। सन्धि विग्रहः विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः।।५-१८।। श्लोकार्थः पण्डिताः...

Read More

Bhagavadgita 5-17, श्रीमद्भगवद्गीता ५-१६

श्लोकः तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः।।५-१७।। सन्धि विग्रहः तत् बुद्धयः तत् आत्मानः तत् निष्ठाः तत् परायणाः। गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः।।५-१७।। श्लोकार्थः...

Read More

Close