श्लोकः
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।।५-१८।।

सन्धि विग्रहः
विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि।
शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः।।५-१८।।

श्लोकार्थः
पण्डिताः विद्या-विनय-सम्पन्ने ब्राह्मणे, गवि, हस्तिनि, शुनि, च
श्वपाके च एव सम-दर्शिनः (सन्ति)।

शब्दार्थः
5.18 विद्या=with education विनय=and gentleness सम्पन्ने=fully equipped ब्राह्मणे=in the brahmana गवि=in the cow हस्तिनि=in the elephant शुनि=in the dog च=and एव=certainly श्वपाके=in the dog-eater(the outcaste) च=respectively पण्डिताः=those who are wise सम-दर्शिनः=who see with equal vision rankhaya.com.

Meaning
5.18: A punditah (sage) regards (sees) with an equal eye a learned humble Brahmin, a cow, an elephant, a dog, and even a dog-eater