श्लोकः
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः।।५-१७।।

सन्धि विग्रहः
तत् बुद्धयः तत् आत्मानः तत् निष्ठाः तत् परायणाः।
गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः।।५-१७।।

श्लोकार्थः
तत् बुद्धयः, तत् आत्मानः, तत् निष्ठाः, तत् परायणाः,
ज्ञान-निर्धूत-कल्मषाः अपुनरावृत्तिम् गच्छन्ति।

शब्दार्थः
5.17 तत् बुद्धयः=those whose intelligence is always in the supreme तत् आत्मानः=those whose minds are always in the supreme तत् निष्ठाः=those whose faith is only meanth for the supreme तत् परायणाः=who have completely taken shelter of Him गच्छन्ति=go अपुनरावृत्तिम्=to liberation ज्ञान=by knowledge निर्धूत=cleansed कल्मषाः=misgivings

Meaning
5.17: They, whose intelligence, mind, and faith are fixed on Him and who have taken refuge in the supreme, attain That from which there is no return, having cleansed their sin by knowledge.