Month: September 2016

Bhagavadgita 6-19, श्रीमद्भगवद्गीता ६-१९

श्लोकः यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः।।६-१९।। सन्धि विग्रहः यता दीपः निवातस्थः नेङ्गते सोपमा स्मृता। योगिनः यत-चित्तस्य युञ्जतः योगम् आत्मनः।।६-१९।। श्लोकार्थः यथा निवातस्थः दीपः न...

Read More

Bhagavadgita 6-18, श्रीमद्भगवद्गीता ६-१८

श्लोकः यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा।।६-१८।। सन्धि विग्रहः यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते। निःस्पृहः सर्व-कामेभ्यः युक्तः इति उच्यते तदा।।६-१८।। श्लोकार्थः यदा...

Read More

Bhagavadgita 6-17, श्रीमद्भगवद्गीता ६-१७

श्लोकः युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।६-१७।। सन्धि विग्रहः युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु। युक्त-स्वप्न-अबबोधस्य योगः भवति दुःखहा।।६-१७।। श्लोकार्थः युक्त-आहार-विहारस्य,...

Read More

Bhagavadgita 6-16, श्रीमद्भगवद्गीता ६-१६

श्लोकः नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः। न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन।।६-१६।। सन्धि विग्रहः न अति अश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः। न च अति-स्वप्न-शीलस्य जाग्रतः न एव च अर्जुन।।६-१६।। श्लोकार्थः हे...

Read More

Bhagavadgita 6-15, श्रीमद्भगवद्गीता ६-१५

श्लोकः युञ्जन्नेवं सदात्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति।।६-१५।। सन्धि विग्रहः युञ्जन् एवं सदा आत्मानम् योगी नियत-मानसः। शान्तिम् निर्वाण-परमाम् मत्-संस्थाम् अधिगच्छति।।६-१५।। श्लोकार्थः एवं सदा...

Read More

Close