Month: March 2017

When – कदा

कदा means when. Usage: बालकः कदा विद्यालयं गच्छति? When does the boy go to school? बालकः ९ वादने विद्यालयं गच्छति| The boy goes to school at 9 o’clock. त्वं कदा उत्तिष्ठसि? When do you get up? अहम् प्रातः सार्ध पञ्च वादने...

Read More

Hathayoga 1-19

अथ आसनम् हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग-लाघवम् ॥ १९॥ Atha āsanam hathasya prathamāngghatvādāsanam pūrvamuchyate kuryāttadāsanam sthairyamāroghyam chāngalāghavam Being the...

Read More

Bhagavadgita 10-33, श्रीमद्भगवद्गीता १०-३३

श्लोकः अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥ सन्धि विग्रहः अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च । अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ १०-३३॥ श्लोकार्थः...

Read More

Hathayoga 1-18

तपः सन्तोष आस्तिक्यं दानमीश्वर-पूजनम् । सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् । slovenska-lekaren.com/ नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः ॥ १८॥ Tapah santosha āstikyam dānamīśvarapūjanam...

Read More

Bhagavadgita 10-32, श्रीमद्भगवद्गीता १०-३२

श्लोकः सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥ सन्धि विग्रहः सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन । अध्यात्म-विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ १०-३२॥ श्लोकार्थः...

Read More

Close