श्लोकः
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥

सन्धि विग्रहः
अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च ।
अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ १०-३३॥

श्लोकार्थः
अक्षराणाम् अकारः, सामासिकस्य च द्वन्द्वः,
अक्षयः कालः अहम् एव , विश्वतोमुखः धाता (च) अहं अस्मि ।

शब्दार्थः
10.33. अक्षराणां  = of letters अकारः  = the first letter अस्मि  = I am द्वन्द्वः  = the dual  सामासिकस्य  = of compounds च  = and अहं  = I am एव  = certainly अक्षयः  = eternal कालः  = time धाता  = the creator अहं  = I am विश्वतोमुखः  = Brahma.

Meaning
10.33: Of the letters, I am the first letter, A. Of compounds (I am) the dual. I am also imperishable time. I am the creator, whose face is all-around: Brahma https://rankhaya.com/. (Visvatah-mukhah).