Year: 2017

Bhagavadgita 10-8, श्रीमद्भगवद्गीता १०-८

श्लोकः अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।१०-८।। सन्धि विग्रहः अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते। इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः।।१०-८।। श्लोकार्थः अहम् सर्वस्य...

Read More

Bhagavadgita 10-7, श्रीमद्भगवद्गीता १०-७

श्लोकः एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।१०-७।। सन्धि विग्रहः एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः। सः अविकम्पेन योगेन युज्यते न अत्र संशयः।।१०-७।। श्लोकार्थः यः मम एताम्...

Read More

Bhagavadgita 10-6, श्रीमद्भगवद्गीता १०-६

श्लोकः महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।१०-६।। सन्धि विग्रहः महर्षयः सप्त पूर्वे चत्वारः मनवः तथा। मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः।।१०-६।। श्लोकार्थः पूर्वे सप्त...

Read More

Bhagavadgita 10-5, श्रीमद्भगवद्गीता १०-५

श्लोकः अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।१०-५।। सन्धि विग्रहः अहिंसा समता तुष्टिः तपः दानम् यशः अयशः। भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः।।१०-५।। श्लोकार्थः अहिंसा, समता,...

Read More

Bhagavadgita 10-4, श्रीमद्भगवद्गीता १०-४

श्लोकः बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।१०-४।। सन्धि विग्रहः बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः। सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च।।१०-४।। श्लोकार्थः बुद्धिः,...

Read More

Close