Year: 2017

Bhagavadgita 10-3, श्रीमद्भगवद्गीता १०-३

श्लोकः यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।१०-३।। सन्धि विग्रहः यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम्। असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते।।१०-३।। श्लोकार्थः यः माम् अजम्...

Read More

Bhagavadgita 10-2, श्रीमद्भगवद्गीता १०-२

श्लोकः न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः।।१०-२।। सन्धि विग्रहः न मे विदुः सुर-गणाः प्रभवम् न महर्षयः। अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः।।१०-२।। श्लोकार्थः सुर-गणाः मार्षयः च मे...

Read More

Bhagavadgita 10-1, श्रीमद्भगवद्गीता १०-१

अथ दशमोऽध्यायः। विभूतियोगः। श्लोकः श्रीभगवानुवाच। भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।१०-१।। सन्धि विग्रहः भूयः एव महाबाहो शृणु मे परमम् वचः। यत् ते अहम् प्रीयमाणाय वक्ष्यामि...

Read More

Bhagavadgita 9-34, श्रीमद्भगवद्गीता ९-३४

श्लोकः मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।९-३४।। सन्धि विग्रहः मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु। माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्-परायणः।।९-३४।। श्लोकार्थः...

Read More

Bhagavadgita 9-33, श्रीमद्भगवद्गीता ९-३३

श्लोकः किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्।।९-३३। सन्धि विग्रहः किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा। अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम्।।९-३३।। श्लोकार्थः...

Read More

Close