Author: SanskritToday

Bhagavadgita 2-1, श्रीमद्भगवद्गीता २-१

अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः। श्लोकः सञ्जय उवाच। तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।।२-१।। בלוג सन्धि विग्रहः सञ्जयः उवाच। तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम्। विषीदन्तम्...

Read More

Bhagavadgita 1-47, श्रीमद्भगवद्गीता १-४७

श्लोकः सञ्जय उवाच। एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः।।१-४७।। सन्धि विग्रहः सञ्जयः उवाच। एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थ उपविशत्। विसृज्य सशरम् चापम् शोक-संविग्न-मानसः।।१-४७।।...

Read More

Bhagavadgita 1-46, श्रीमद्भगवद्गीता १-४६

श्लोकः यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।१-४६।। सन्धि विग्रहः यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः। धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत्।।१-४६।। श्लोकार्थः यदि...

Read More

Bhagavadgita 1-45, श्रीमद्भगवद्गीता १-४५

श्लोकः अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।।१-४५।। सन्धि विग्रहः अहो बत महत् पापम् कर्तुम् व्यवसिताः वयम्। यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः।।१-४५।। श्लोकार्थः अहो! बत, महत्...

Read More

Bhagavadgita 1-44, श्रीमद्भगवद्गीता १-४४

श्लोकः उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन। नरके नियतं वासो भवतीत्यनुशुश्रुम।।१-४४।। सन्धि विग्रहः उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन। नरके नियतम् वासः भवति इति अनुशुश्रुम।।१-४४।। श्लोकार्थः हे जनार्दन!...

Read More

Close