श्लोकः
श्रीभगवानुवाच।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।२-११।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादा च भाषसे।
गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः।।२-११।।

श्लोकार्थः
श्रीभगवान् उवाच।
त्वम् अशोच्यान् अन्वशोचः। प्रज्ञा-वादान् च भाषसे।|
पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति।।२-११।।

शब्दार्थः
श्रीभगवान् उवाच = the supreme personality of Godhead said
2.11 अशोच्यान्=not worthy of lamentation अन्वशोचः=you are lamenting त्वम्=you प्रज्ञा-वादा=learned talksच=also भाषसे=speaking सत=lost असून्=life अगतासून्=not past च=also न=never अनुशोचन्ति=lamentपण्डिताः=the learned

Meaning
2.11: Sri Bhagavan (Krishna) said: You grieve for those worth not grieving for, yet you speak words of wisdom. The panditah (learned men) grieve neither for the dead nor for the living rankhaya.com.