श्लोकः
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते।।४-७।।

सन्धि विग्रहः
योग-युक्तः विशुद्ध-आत्मा निजित-आत्मा जित-इन्द्रियः।
सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते।।५-७।।

श्लोकार्थः
योग-युक्तः, विशुद्ध-आत्मा, निजित-आत्मा, जित-इन्द्रियः,
सर्व-भूत-आत्म-भूत-आत्मा, कुर्वन् अपि न लिप्यते।

शब्दार्थः
5.7 योग-युक्तः=engaged in devotional service विशुद्ध-आत्मा=a purified soul निजित-आत्मा=self-controlledजित-इन्द्रियः=having conquered the senses सर्व-भूत=to all living entities आत्म-भूत-आत्मा=compassionateकुर्वन् अपि=although engaged in work न=never लिप्यते=is entangled

Meaning
5.7: A karma yogi, who is a pure soul, a conqueror of his self and his senses, identifies his self with the selves of all beings, although engaged in work, is never affected or tainted.