श्लोकः
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्घीरस्तत्र न मुह्यति।।२-१३।।

सन्धि विग्रहः
देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा।
तथा देहान्तर-प्राप्तिः घीरः तत्र न मुह्यति।।२-१३।।

श्लोकार्थः
देहिनः अस्मिन् देहे यथा कौमारम् यौवनम् जरा, तथा
देहान्तर-प्राप्तिः। तत्र घीरः न मुह्यति।

शब्दार्थः
2.13 देहिनः=of the embodied अस्मिन्=in this यथा=as देहे=in the body कौमारम्=boyhood यौवनम्=youthजरा=youth तथा=similarly देहान्तर=of transference of the body प्राप्तिः=achievement घीरः=the soberतत्र=thereupon न=never मुह्यति=is deluded

Meaning
2.13: As the soul passes from childhood to youth to old age in a body, so also the soul takes another body. This does not confuse a sage (brave, composed and intelligent person) site aqui.