श्लोकः
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत।।२-१४।।

सन्धि विग्रहः
मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः।
आगम अपायिनः अनित्याः। भारत तान् तितिक्षस्व।।२-१४।।

श्लोकार्थः
हे कौन्तेय! मात्रा-स्पर्शाः तु शीत-उष्ण-सुख-दुःख-दाः
आगम अपायिनः, अनित्याः। हे भारत! तान् तितिक्षस्व।

शब्दार्थः
2.14 मात्र-स्पर्शाः=sensory perception तु=only कौन्तेय=O son of Kunti शीत=Winter उष्ण=summer सुख=happiness दुःख=and pain दाः=giving आगम=appearing अपायिनः=disappearing अनित्याः=non permanent भारत=O descendant of Bharata dynasty तान्=all of them तितिक्षस्व=just try to tolerate

Meaning
2.14: O son of Kunti (Arjuna), as organs and objects induce cold and heat, happiness and sorrow which are sensory perceptions, appearing, disappearing and impermanent. Learn to endure them, O Bharata (Arjuna).