श्लोकः
यावानर्थ उदपाने सर्वतः सम्म्लुतोदके।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।२-४६।।

सन्धि विग्रहः
यावान् अर्थः उदपाने सरवतः सम्म्लुतोदके।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।२-४६।।

श्लोकार्थः
यावान् अर्थः उदपाने (तावान्) सर्वतः सम्म्लुतोदके (भवति)।
(तथा यावान् अर्थः) सर्वेषु वेदेषु तावान् विजानतः
ब्राह्मणस्य (भवति)।

शब्दार्थः
2.46 यावान्=all that अर्थः=is meant उदपाने=in a well of water सरवतः=in all respects सम्म्लुतोदके=in the great reservoir of water तावान्=similarly सर्वेषु=in all वेदेषु=Vedic literatures ब्राह्मणस्य=of the man who knows the Supreme Bhrahman विजानतः=who is in complete knowledge

Meaning
2.46: A Brahmana brimming with Brahman knowledge has as much use for knowledge from all Vedas, as he who has a large body of water all around has use for a pond [or a puddle] clomid cena.