श्लोकः
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।२-५१।।

सन्धि विग्रहः
कर्मजम् बुद्धि-युक्ताः हि फलम् त्यक्त्वा मनीषिणः।
जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम्।।२-५१।।

श्लोकार्थः
हि बुद्धि-युक्ताः मनीषिणः कर्मजम् फलं त्यक्त्वा
जन्म-बन्ध-विनिर्मुक्ताः अनामयम् पदम् गच्छन्ति।

शब्दार्थः
2.51 कर्मजम्=due to fruitive activites बुद्धि-युक्ताः=being engaged in devotional service हि=certainlyफलम्=results त्यक्त्वा=giving up मनीषिणः=great sages or devotees जन्म-बन्ध=from the bondage of birth and death विनिर्मुक्ताः=liberated पदम्=position गच्छन्ति=they reach अनामयम्=without miseries

Meaning
2.51: The wise ones with equable intuitive intelligence, give up fruits of their actions, gain liberation from bondage of birth and death [Jivanmukti], and reach salutary (Anāmayam) supreme bliss.