श्लोकः
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।२-५३।।

सन्धि विग्रहः
श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि।।२-५३।।

श्लोकार्थः
यदा श्रुति-विप्रतिपन्ना ते बुद्धिः निश्चला (भूत्वा)
समाधौ अचला स्थास्यति, तदा योगम् अवाप्स्यसि।

शब्दार्थः
2.53 श्रुति=of Vedic revelation विप्रतिपन्ना=without being influenced by the fruitive result ते=yourयदा=when स्थास्यति=remains निश्चला=unmoved समाधौ=in transcendental consciousness, or Krishna consciousness अचला=unflinching बुद्धिः=intelligence तदा=at that time योगम्=self-realization अवाप्स्यसि=you will achieve

Meaning
2.53: When your Buddhi, perplexed by the Vedas, remains unmoved and steadfast in contemplation on God (Samādhi), then you will achieve self-realization (yoga).