श्लोकः
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।
शब्दादीन्विषयान्य इन्द्रियाग्निषु जुह्वति।।४-२६।।

सन्धि विग्रहः
श्रेत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति।
शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति।।४-२६।।

श्लोकार्थः
अन्ये श्रेत्र-आदीनि इन्द्रियाणि संयम-अग्निषु जुह्वति, अन्ये
शब्द-आदीन् विषयान् इन्द्रिय-अग्निषु जुह्वति।

शब्दार्थः
4.26 श्रेत्र-आदीनि=such as the hearing process इन्द्रियाणि=senses अन्ये=others संयम=of restraint अग्निषु=in the fires जुह्वति=offer शब्द-आदीन्=sound vibration, etc. विषयान्=objects of sense gratificationअन्ये=others इन्द्रिय=of the sense organs अग्निषु=in the fire जुह्वति=they sacrifice

Meaning
4.26: While others offer their hearing and senses to the fires of restraint or self-control, some others offer sound and other objects of senses to the fires of the senses.