श्लोकः
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।३-३४।।

सन्धि विग्रहः
इन्द्रियस्य इन्द्रियस्य-अर्थ राग-द्वेषौ व्यवस्थितौ।
तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ।।३-३४।।

श्लोकार्थः
इन्द्रियस्य-अर्थे इन्द्रियस्य राग-द्वेषौ व्यवस्थितौ,
तयोः वशम् न आगच्छेत्। तौ हि अस्य परिपन्थिनौ।

शब्दार्थः
3.34 इन्द्रियस्य=of the senses इन्द्रियस्य-अर्थ=in the sense objects राग=attachment द्वेषौ=also detachmentव्यवस्थितौ=put under regulations तयोः=of them न=never वशम्=control आगच्छेत्=one should comeतौ=those हि=certainly अस्य=his परिपन्थिनौ=stumbling blocks

Meaning
3.34: Desire and dislike reside in senses and sense objects. Men should not come under their influence for these two are obstructionists (to self-realization)