श्लोकः
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर:।।१-१५।।

सन्धि विग्रहः
पाञ्चजन्यम्  हृषीकेशः  देवदत्तम्  धनञ्जयः।
पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृक-उदर:।।१-१५।।

श्लोकार्थः
हृषीकेशः  पाञ्चजन्यम्,  धनञ्जयः  देवदत्तम्,
भीम-कर्मा वृक-उदर:  पौण्ड्रम्  महा-शङ्खम् दध्मौ ।।१-१५।।

शब्दार्थः
1.15 पाञ्चजन्यम्=the conchshell named Panchajanyam  हृषीकेशः=Hrishikesha (Krishna, the Lord who directs senses of devotees)  देवदत्तम्=the conchshell named Devadatta  धनञ्जयः=Arjuna (The winner of wealth) पौण्ड्रम्=conchshell named Paundra दध्मौ=blew महा-शङ्खम्=the terrific conchshell भीम-कर्मा=one who performs herculean tasks वृक-उदर:=the voracious eater (Bhima)

Meaning
1.15: Hrisikesa blew His conch, Pāchajanya; Dhanajaya blew his conch, Devadatta; and Bhima the big eater and formidable doer of deeds blew his big conch, Paundra.
Hrisikesa is Lord Krishna, Dhananjaya is Arjuna and Virokdara [Bhima] is Arjuna’s sibling. Panchajanya, Devadatta and Paundram are the names of conches of the respective personas.
Bhima means ‘The Terrible’, and thus are the epithet Bhima and eponymous acts, Bhima Karma (= terrible deeds).