श्लोकः
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
स बुद्धांन्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।४-१८।।

सन्धि विग्रहः
कर्मणि अकर्म यः यश्येत् अकर्मणि च कर्म यः।
सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत्।।४-१८।।

श्लोकार्थः
यः कर्मणि अकर्म पश्येत् अकर्मणि च यः कर्म (पश्येत्) सः
मनुष्येषु बुद्धिमान्, सः युक्तः, (सः) कृत्स्न-कर्म-कृत्।

शब्दार्थः
4.18 कर्मणि=in action अकर्म=inaction यः=one who यश्येत्=observes अकर्मणि=in inaction च=alsoकर्म=fruitive action यः=one who सः=he बुद्धिमान्=is intelligent मनुष्येषु=in human society सः=he युक्तः=is in the transcendental position कृत्स्न-कर्म-कृत्=although engaged in all activities

Meaning
4.18: He, who sees inaction in action, and action in inaction, is wise among men. He is a yogi (wholesome performer), accomplished in all actions.