श्लोकः
यदृच्छालाभसनतुष्टो द्वन्द्व्यतीतो विमत्सरः।
समः सिद्ध्यवसिद्धौ च कृत्वापि न निबध्यते।।४-२२।।

सन्धि विग्रहः
यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः।
समः सिद्ध्यौ असिद्धौ च कृत्वा अपि न निबध्यते।।४-२२।।

श्लोकार्थः
यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः सिद्धौ
असिद्धौ च समः, कृत्वा अपि न निबध्यते।

शब्दार्थः
4.22 यदृच्छा=out of its own accord लाभ=with gain सन्तुष्टः=satisfied द्वन्द्व=duality अतीतः=surpassedविमत्सरः=free from envy समः=steady सिद्ध्यौ=in success असिद्धौ=failure च=also कृत्वा=doing अपि=althoughन=never निबध्यते=becomes affected

Meaning
4.22: Satisfied and happy with gains that come on their own accord without any desire for them, transcending – rising above – duality (pleasure and pain), free from envy, and balanced in success and failure, he is not bound even when he acts magyargenerikus.com.