श्लोकः
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्।।९-१८।।

सन्धि विग्रहः
गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत्।
प्रभवः प्रलयः स्थानम् निधानम् वीजम् अव्ययम्।।९-१८।।

श्लोकार्थः
(अहं) गतिः, भर्ता, प्रभुः, साक्षी, निवासः, शरणम्,
सुहृत्, प्रभवः, प्रलयः, स्थानम्, निधानम्,
अव्ययम् बीजम् (च अस्मि)।

शब्दार्थः
9.18. गतिः=goal भर्ता=sustainer प्रभुः=Lord साक्षी=witness निवासः=abode शरणम्=refuge सुहृत्=most intimate friend प्रभवःcreation प्रलयः=dissolution स्थानम्=ground निधानम्=resting place वीजम्=seedअव्ययम्=imperishable

Meaning
9.18: I am the goal, the sustainer, the Lord, the witness, the abode, the refuge, the selfless friend, the creation, the dissolution, the resting place, the repository [hypostasis], and the imperishable seed.