श्लोकः
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः।।५-२५।।

सन्धि विग्रहः
लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः।
छिन्न-द्वैधाः यत-आत्मानः सर्व-भूतहिते रताः।।५-२५।।

श्लोकार्थः
क्षीण-कल्मषाः, छिन्न-द्वैधाः, यत-आत्मानः,
सर्व-भूतहिते रताः ऋषयः ब्रह्म-निर्वाणम् लभन्ते।

शब्दार्थः
5.25 लभन्ते=achieve ब्रह्म-निर्वाणम्=liberation in the Supreme ऋषयः=those who active within क्षीण-कल्मषाः=who are devoid of all sins छिन्न=having torn off द्वैधाः=duality यत-आत्मानः=engaged in self-realization सर्व-भूत=for all living entities हिते=in welfare work रताः=engaged

Meaning
5.25: The sages, who restrain the mind, whose sins are destroyed, whose doubts and dualities are dissolved, and who are devoted to the welfare of all beings, attain Bliss of Brahman rankhaya.com.